Satyanarayan Ashtakam: श्रीसत्यनारायणाष्टकं

आदिदेवं जगत्कारणं श्रीधरं लोकनाथं विभुं व्यापकं शङ्करम् ।
सर्वभक्तेष्टदं मुक्तिदं माधवं सत्यनारायणं विष्णुमीशम्भजे ॥ १ ॥

सर्वदा लोककल्याणपारायणं देवगोविप्ररक्षार्थसद्विग्रहम्।
दीनहीनात्मभक्ताश्रयं सुन्दरं सत्य ॥ २ ॥

दक्षिणे यस्य गङ्गा शुभा शोभते राजते सा रमा यस्य वामे सदा ।
यः प्रसन्नाननो भाति भव्यश्च तं सत्य ॥ ३ ॥

सङ्कटे सङ्गरे यं जनः सर्वदा स्वात्मभीनाशनाय स्मरेत् पीडितः ।
पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं सत्य० ।। ४ ॥

वाञ्छितं दुर्लभं यो ददाति प्रभुः साधवे स्वात्मभक्ताय भक्तिप्रियः।
सर्वभूताश्रयं तं हि विश्वम्भरं सत्यः ॥ ५ ॥

ब्राह्मणः साधुवैश्यश्च तुङ्गध्वजो येऽभवन् विश्रुताः भक्त्यामराः ।
लीलया यस्य विश्वं ततं तं विभुं सत्य० ।। ६॥

येन चाब्रह्मबालतृणं धार्यते सृज्यते पाल्यते सर्वमेतज्जगत् ।
भक्तभावप्रियं श्रीदयासागरं सत्य० ॥ ७ ॥

सर्वकामप्रदं सर्वदा सत्प्रियं वन्दितं देववृन्दैर्मुनीन्द्रार्चितम्।
पुत्रपौत्रादिसर्वेष्टदं शाश्वतं सत्य० ॥ ८ ॥

अष्टकं सत्यदेवस्य भक्त्या नरः भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत्
तस्य नश्यन्ति पापानि तेनाग्निना इन्धनानीव शुष्काणि सर्वाणि वै ॥ ९ ॥

॥ श्रीसत्यनारायणाष्टकं सम्पूर्णम् ॥

Related Posts

Chaitra Navratri 2025: मनोकामना सिद्धि के लिए नवरात्रि में हर रोज करें कुंजिका स्तोत्र का पाठ

Chaitra Navratri 2025: शक्ति की आराधना का पर्व चैत्र नवरात्र की शुरूआत आज यानी 30 मार्च 2025 से हो रही है और इसका समापन 6 अप्रैल को होगा। Chaitra Navratriऔर पढ़ें

और पढ़ें

Shri Ram Raksha Stotra: हनुमान जी को करना चाहते हैं प्रसन्न तो करें इस स्तोत्र का पाठ

Shri Ram Raksha Stotram श्री राम रक्षा स्तोत्र भगवान श्री राम की महिमा का बखान करने वाला एक अत्यंत शक्तिशाली स्तोत्र है। यह स्तोत्र भगवान राम के भक्तों की रक्षाऔर पढ़ें

और पढ़ें

Leave a Reply

Your email address will not be published. Required fields are marked *

Mahakumbh 2025 की 10 शानदार तस्वीरें महाकुंभ की 10 अनदेखी तस्वीरें कुंभ मेले में आकर्षण का केंद्र बने “मस्कुलर बाबा” Jitiya 2024: कब है जितिया का पारण? 100 साल बाद गणेश चतुर्थी पर बन रहा महायोग, ये राशियां होंगी मालामाल